Translate

शुक्रवार, 11 अगस्त 2017

************ कौशलम् न्यासस्य प्रस्तावना 10-08-2017

।।श्री।।
कौशलम न्यासस्य प्रस्तावना
(final 20-10-17)

संस्कृतभाषायां उपलब्धस्य ज्ञाननिधेः परियः, प्रसारप्रचारौ, प्रयोगश्च सुचारुतया भवतु इति विचार्य संस्थापकैः स्थापितोsस्ति निर्मितोsस्ति एकः धर्मदायन्यासः। मूलधनं लक्षरुप्कात्मकं तत्र निधिरूपेण स्थापितमस्ति
न्यासस्य उद्दिष्टानि-

) संस्कृते वर्तमानस्य महतः ज्ञाननिधेः संरक्षणम् अध्ययनं

) संस्कृतज्ञानसंरक्षण-प्रसार-अध्ययनपराणां तज्ज्ञानां समन्वयार्थम् एकत्रीकरणम् 

) संस्कृतभाषासाहित्यविचाराणाम्  अध्ययन-अध्यापनं प्रचारः प्रसारश्च

) आधुनिकयन्त्रतन्त्रप्रचारमाध्यमानां प्रयोगेण संस्कृतस्य यथाशीघ्रम् संवर्धनम् तथा तत् द्वारा संस्कृताध्ययनस्य वेगवर्धनं

) देशस्य नानादिग्विभागेषु उपलब्धस्य संस्कृतवाङ्मयस्य अध्ययनार्थम् सङ्कलनम्।

) आयुर्वेद-गणित-विज्ञान-भूगोल-समाजशास्त्रादिविषयेषु उपलब्धं संस्कृतवाङ्मयम् आधुनिकैः तैस्तैः विषयैः तुलयित्वा परस्परपूरकत्वार्थं तेषां प्रयोगाः


) प्राचीनस्य संस्कृतज्ञानस्य आधुनिकज्ञानेन सह संमिश्रणात् मानवमात्रस्य उन्नत्यर्थं प्रयासाः। 


) सर्वेषाम् भारतीयभाषाणाम्, लिप्यानाम् च या एका एव वर्णमाला वर्तते

सा संगणके सुप्रतिष्ठिता भवेत् । तत्कार्यं च ।
------------------------------------------------------

श्री अभ्यंकरांकडे टाकलेले प्रश्न -- 10-08-2017
धर्मदाय धर्मादाय यापैकी धर्मादाय हेच बरोबर वाटते. त्यामुळे धर्मादायन्यासः अशी दुरुस्ती करावी काय -- कृपया लिहावे.
तज्ज्ञानां एकत्रीकरणम् (संगठनम् ?) --त्यांचे संगठन हा उद्देश नाही पण समन्वयन हे उद्दिष्ट आहे -- नेटवर्किंग या अर्थाने. तर योग्य शब्द कोणता?
वेग गतिवर्धनं --तुम्ही गति आणि वेग हे दोनही शब्द खोडलेत -- ? पण वेगाने काम व्हावे हे उद्दिष्ट आहे.
संस्कृतवाङ्मयस्य अध्ययनार्थम् एकत्रीकरणम् (संगठनम् ?)।-- वाङ्मयाचे संगठन ? इथे कन्सॉलिडेशन या अर्थाचा शब्द हवा आहे.
उन्नत्यर्थं प्रयोगः (प्रयासाः ?)। -- होय प्रयासाः अशी दुरुस्ती केली. 
-------------------
reply--
1. नुसतं "न्यासः" म्हटलं तरी चालेल ना ?
2. "एकत्रीकरणम् / संगठनम्"-च्या ऐवजी "समन्वयः सङ्कलनं च" ?

3. वेगाने काम व्हावे या उद्दिष्टासाठी "यथाशीघ्रम्" म्हणता येईल.

    

कोई टिप्पणी नहीं: