Translate

मंगलवार, 24 मार्च 2015

27 नक्षत्रों के वेदमंत्र

27 नक्षत्रों के वेदमंत्र
वैदिक ज्योतिष में महत्वपूर्ण माने जाने वाले 27 नक्षत्रों के वेद मंत्र निम्नलिखित हैं :
01-अश्विनी नक्षत्र वेद मंत्र
ॐ अश्विनातेजसाचक्षु: प्राणेन सरस्वती वीर्य्यम् ।वाचेन्द्रो
बलेनेन्द्रायदधुरिन्द्रियम्।।
यजु0 20-80
ॐ अश्विभ्यां नम: ।
02-भरणी नक्षत्र वेद मंत्र
ॐ यमायत्वामखायत्वा सूर्य्यस्यत्वातपसे देवस्यत्वा सवितामध्वानक्तु पृथ्वियाःस गुँ स्पृशस्पाहि ।अर्चिरसिशोचिरसि तपोसि।।
यजु037-11
ॐयमाय नमः।
03-कृतिका नक्षत्र वेद मंत्र
ॐ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः। मूर्द्धा कवीरयीणाम्। ।
यजु015-21
ॐ अग्नये नम: ।
04-रोहिणी नक्षत्र वेद मंत्र
ॐब्रह्मजज्ञानंप्रथमम्पुरस्ताद्विसीमत: सुरुचोव्वेनआव:। सबुध्न्या उपमाअस्यविष्ठाः सतश्चयोनिमतश्चव्विवः।।
यजु013-03
ॐ ब्रह्मणे नम: ।
05-मृगशिरा नक्षत्र वेद मंत्र
ॐ सोमोधेनु गुँ सोमोअर्वन्तमाशु गुँ सोमोवीरङ्कर्मण्यन्ददाति।
सादन्न्यम्विदत्थ्य गुँ सभेयम्पितृश्रवणंयोददाशदस्मै।।
यजु0 34-21
ॐ चन्द्रमसे नम: ।
06-आर्द्रा नक्षत्र वेद मंत्र
ॐ नमस्तेरुद्रमन्यवSउतोत इषवेनम:बाहुभ्यामुततेनम: ।।
यजु016-01
ॐ रुद्राय नम: ।
07-पुनर्वसु नक्षत्र वेद मंत्र
ॐअदितिर्द्योरदितिरन्तरिक्षमदितिर्मातासपितासपुत्र:विश्वेदेवा अदिति:पञ्चजनाअदितिर्जातमदितिर्ज्जनित्वम् ।।
यजु0 25-23
ॐ अदित्यैनम: ।
08-पुष्य नक्षत्र वेद मंत्र
ॐ बृहस्पतेअतियदर्योअर्हा द्युमद्विभातिक्रतुमज्जनेषु ।
यद्दीदयच्छवसॠतप्रजात तदस्मासुद्रविणंधेहि चित्रम्।।
यजु0 26-03
ॐ बृहस्पतये नम: ।
09-अश्लेषा नक्षत्र वेद मंत्र
ॐ नमोSस्तुसर्पेभ्यो येकेचपृथिवीमनु।येअन्तरिक्षेयेदेवितेभ्य: सर्पेभ्यो नम: ।।
ॐ सर्पेभ्यो नम:।
10-मघा नक्षत्र वेद मंत्र
ॐ पितृभ्य: स्वधायिभ्यः स्वाधानम: पितामहेभ्य: स्वधायिभ्य: स्वधानम: ।
प्रपितामहेभ्य स्वधायिभ्यः स्वधानम:अक्षन्पितरोSमीमदन्त
पितरोतितृपन्तपितरःपितर:शुन्धध्वम्।।
यजु019-36
ॐ पितृभ्यो नम: ।
11-पूर्वाफाल्गुनी नक्षत्र वेद मंत्र
ॐ भगप्रणेतर्भगसत्यराधो भगे मान्धियमुदवाददन्न: ।
भगप्रनोजनयगोभिरश्वैर्भगप्रनृभिर्नृवन्त: स्याम।।
यजु0 34-36
ॐ भगाय नम: ।
12-उत्तराफालगुनी नक्षत्र वेद मंत्र
ॐ दैव्या वद्ध्वर्ज्जूआगत गुँ रथेन सूर्य्यत्वचा ।
मध्वायज्ञ गुँ समञ्जाथे।। तंप्रक्त्नथा यंव्वेनश्चित्रं देवानाम्।।
यजु0 33-33
ॐ अर्यम्णे नम: ।
13-हस्त नक्षत्र वेद मंत्र
ॐ विभ्राड्बृहत्पिवतु सोम्यं मध्वायुर्द्दधद्यज्ञपतावविर्हुतम्।
वातजूतोयोअभिरक्षतित्मना प्रजाःपुपोषपुरुधाव्विराजति ।
यजु0 33-30
ॐ सूर्याय नम: ।
14-चित्रा नक्षत्र वेद मंत्र
ॐ त्वष्टातुरीपोअद्धुत इन्द्राग्नी पुष्टिवर्द्धना ।
द्विपदाच्छ्न्दइन्द्रियमुक्षागौर्न्नव्वयोदधु: ।
यजु0 21-20
त्वष्ट्रेनम:।
15-स्वाती नक्षत्र वेद मंत्र
ॐ वायोरग्ग्रेगायज्ञप्प्रीःसाकङ्गन्मनसायज्ञम्। शिवोनियुद्भिः शिवाभिः।।
यजु0 27-31
ॐ वायवे नम: ।
16-विशाखा नक्षत्र वेद मंत्र
ॐ इन्द्रान्गी आगत गुँ सुतं गीर्भिर्न्नभो वरेण्यम् ।
अस्यपातन्घियेषिता ।।
यजु0 7-31
ॐ इन्द्रान्गीभ्यां नम: ।
17-अनुराधा नक्षत्र वेद मंत्र
ॐ नमो मित्रस्यवरुणस्य चक्षसे महोदेवायतदृत
गुँ सपर्यत । दूरेदृशेदेव जाताय केतवे दिवस्पुत्राय सूर्यायश
गुँ सत ।
यजु0 4-35
ॐ मित्राय नम: ।
18-ज्येष्ठा नक्षत्र वेद मंत्र
ॐ त्रातारमिन्द्रमवितारमिन्द्र गुँ हवे हवे सुहव गुँ शूरमिन्द्रम् । व्हयामि शक्रंपुरुहूतमिन्द्र गुँ स्वस्तिनोमघवा धात्विन्द्र: । ।
यजु0 20- 50
ॐ इन्द्राय नम: ।
19-मूल नक्षत्र वेद मंत्र
ॐ मातेवपुत्रम्पृथिवी पुरीष्यमग्नि गुँ स्वयोनावभारुखा। तांविश्वैदेवैर्ॠतुभि: संविदान: प्रजापतिर्विश्वकर्मा विमुञ्चतु ।।
यजु0 12-61
ॐ निर्ॠतये नम: ।
20-पूर्वाषाढ़ा नक्षत्र वेद मंत्र
ॐ अपाघमपकिल्विषम पकृत्यामपोरप:। अपामार्गत्वमस्मद
पदु: स्वपन्य गुँ सुव।।
यजु0 35-11
ॐ अद्भ्यो नम: ।
21-उत्तराषाढ़ा नक्षत्र वेद मंत्र
ॐ विश्वे अद्य मरुतो विश्वSऊती विश्वेभवन्त्वग्नय: समिद्धा:।
विश्वेनोदेवा अवसागमन्तु विश्वमस्तु द्रविणं वाजोअस्मे ।।
यजु0 18-31
ॐविश्वेभ्यो देवेभ्यो नमः।
22-श्रवण नक्षत्र वेद मंत्र
ॐ विष्णोरराटमसिव्विष्णोः श्नप्त्रेस्त्थोव्विष्णोःस्यूरसिव्विष्णोर्ध्रुवोसि । व्वैष्णवमसिव्विष्णवेत्त्वा ।
यजु0 5-21
ॐ विष्णवे नम: ।
23-धनिष्ठा नक्षत्र वेदमंत्र
ॐ वसो:पवित्रमसि शतधारंवसो: पवित्रमसि सहस्रधारम् ।
देवस्त्वा सविता पुनातुव्वसो: पवित्रेणशतधारेणसुप्वा कामधुक्ष: ।
यजु0 1-3
ॐ वसुभ्यो नम: ।
24-शतभिषा नक्षत्र वेदमंत्र
ॐवरुणस्योत्तम्भनमसिव्वरुणस्यस्कम्भसर्ज्जनीस्थोव्वरुस्यॠतसदन्यसि व्वरुणस्यॠतमदनमसिव्वरुणस्यॠतसदनमासीद।
यजु0 4-36
ॐ वरुणाय नम: ।
25-पूर्वभाद्रपद नक्षत्र वेदमंत्र
ॐ उतनोहिर्बुध्न्यः श्रृणोत्वज एकपात्पृथिवी समुद्र: विश्वेदेवा
ॠता वृधो हुवानास्तुतामंत्राः कविशस्त्ता अवन्तु ।।
यजु034-53
ॐ अजैकपदे नम:।
26-उत्तरभाद्रपद नक्षत्र वेदमंत्र
ॐ शिवोनामासिस्वधितिस्ते पिता नमस्तेSस्तुमामाहि गुँ सीः
निवर्त्तयाम्यायुषेSन्नाद्याय प्रजननायरायस्पोषाय  सुप्रजास्त्वायसुवीर्याय।
यजु0 3-63
ॐ अहिर्बुध्न्याय नम: ।
27-रेवती नक्षत्र वेदमंत्र
ॐ पूषन्तवव्रतेवयन्नरिष्येम कदाचन । स्तोतारस्त्तइहस्मसि।।
यजु0 34-41
ॐ पूष्णे नम: ।

बुधवार, 18 मार्च 2015

संस्कृत पाठ, नदी,सर्व (तीन लिंगोंमें)

संस्कृत पाठ 
पाठ 1 -- 26-05-15
दश वाक्यानि
अ) अद्य प्रयत्नपूर्वकं संस्कृतं लिखामि
आ) किन्तु बहूनि शब्दानि न लिखामि।
इ) श्वः अपि किंचित् अधिकं एव लेखिष्यामि।
ई) श्रुणोतु भवान्
उ) एदानीं मम दूरभाषी बहुधा न चलति।

ऊ) तर्हि कथं सम्पर्खं करिष्यामि ।
ए) किं भवान् खादितवान् ।
ऐ) --- सप्र वाक्यानि सहजं एव लिखितवती।
ओ) किन्तु अधुना एकादश घटिका जातः
औ) अतः अधुना भवान्  विश्रामं करोतु ।

------------------------------------------------------------

प्रथमा विभक्तिः

नदी नद्यौ नद्यः

द्वितीया विभक्तिः

नदीम् नद्यौ नदीः

तृतीया विभक्तिः

नद्या नदीभ्याम् नदीभिः

चतुर्थी विभक्तिः

नद्यै नदीभ्याम् नदीभ्यः

पञ्चमी विभक्तिः

नद्याः नदीभ्याम् नदीभ्यः

षष्ठी विभक्तिः

नद्याः नद्योः नदीनाम्

सप्तमी विभक्तिः

नद्याम् नद्योः नदीषु

संबोधन

हे नदि हे नद्यौ हे नद्यः

-----------------------------------








स्त्रीलिंग


प्रथमा 
सर्वा
sarvaa
सर्वे
sarve
सर्वाः
sarvaaH

द्वितीया
सर्वाम्
sarvaam
सर्वे
sarve
सर्वाः
sarvaaH

तृतीया
सर्वया
sarvayaa
सर्वाभ्याम्
sarvaabhyaam
सर्वाभिः
sarvaabhiH

चर्तुथी 
सर्वसै
sarvasai
सर्वाभ्याम्
sarvaabhyaam
सर्वाभ्यः
sarvaabhyaH

पन्चमी 
सर्वस्याः
sarvasyaaH
सर्वाभ्याम्
sarvaabhyaam
सर्वाभ्यः
sarvaabhyaH

षष्ठी
सर्वस्याः
sarvasyaaH
सर्वयोः
sarvayoH
सर्वासाम्
sarvaasaam

सप्तमी
सर्वस्याम्
sarvasyaam
सर्वयोः
sarvayoH
सर्वासु
sarvaasu

सम्बोधन 
सर्वे
sarve
सर्वे
sarve
सर्वाः
sarvaaH


पुल्लिंग
प्रथमासर्वःसर्वौसर्वे
संबोधनप्रथमाहे सर्वहे सर्वौहे सर्वे
द्वितीयासर्वम्सर्वौसर्वान्
तृतीयासर्वेणसर्वाभ्याम्सर्वैः
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्यः
पञ्चमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयोःसर्वेषु


(दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)

विभक्ति
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
बहुवचन - bahuvachana

प्रथमा
सर्वम्
sarvam
सर्वे
sarve
सर्वाणि
sarvaaNi

द्वितीया
सर्वम्
sarvam
सर्वे
sarve
सर्वाणि
sarvaaNi

तृतीया 
सर्वेण
sarveNa
सर्वाभ्याम्
sarvaabhyaam
सर्वै
sarvai

चर्तुथी 
सर्वेस्मै
sarvasmai
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH

पन्चमी 
सर्वस्मात्
sarvasmaat
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH

षष्ठी 
सर्वस्य
sarvasya
सर्वयोः
sarvayoH
सर्वेषाम्
sarveShaam

सप्तमी
सर्वस्मिन्
sarvasmin
सर्वयोः
sarvayoH
सर्वेषु
sarveShu

सम्बोधन 
सर्व
sarva
सर्वौ
sarvau
सर्वाणि
sarvaaNi