Translate

बुधवार, 3 दिसंबर 2014

भवान् भवन्तौ भवन्तः.

भवान् भवन्तौ भवन्तः
भवन्तम् भवन्तौ भवतः. 
भवता भवद्‍भ्यां भवद्भिः. 
भवते भवद्भ्यां भवद्‍भ्यः. 
भवतः भवद्‍भ्यां भवद्‍भ्यः. 
भवतः भवतोः भवताम्. 
भवति भवतोः भवत्सु. 
हेभवन् हेभवन्तौ हेभवन्तः. 

भवान् पुस्तकं अपठत्। भवान् पुस्तकं पठितवान्।

अत्रि त्रि भवत् शब्दः स्त्रील्लिङ्गः

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा . भवती भवत्यौ भवत्यः

संबोधन . हे भवती हे भवत्यौ हे भवत्यः

द्वितीया . भवतीं भवत्यौ भवतीः

तृतीया . भवत्या भवतीभ्यां भवतीभिः

चतुर्थी . भवत्यै भवतीभ्यां भवतीभ्यः

पञ्चमी . भवत्याः भवतीभ्यां भवतीभ्यः

षष्ठी . भवत्याः भवत्योः भवतीनां

सप्तमी . भवत्यां भवत्योः भवतीषु ।


भवत् शब्दः नपुंसकलिङ्गः

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा . भवत् भवती भवन्ति

सम्बोधन . हे भवत् हे भवती हे भवन्ति

द्वितीया . भवत् भवती भवन्ति

तृतीया . भवता भवद्भ्यां भवद्भिः

चतुर्थी . भवते भवद्भ्यां भवद्भ्यः

पञ्चमी . भवतः भवद्भ्यां भवद्भ्यः

षष्ठी . भवतः भवतोः भवतां

सप्तमी . भवति भवतोः भवत्सु ।