Translate

रविवार, 23 जुलाई 2017

आत्मन्, राजन्, नामन्, जगत्,सरित् आदि

आत्मन्, राजन्, नामन्, जगत्,सरित् आदि

(http://www.hindigyanganga.com/%E0%A4%AF%E0%A5%82o-%E0%A4%AA%E0%A5%80o-%E0%A4%AC%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%A1-%E0%A4%95%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE-12-%E0%A4%B9%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%80/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6-%E0%A4%B0%E0%A5%82%E0%A4%AA/)

1.आत्मन् (आत्मा) पुल्लिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाआत्माआत्मानौआत्मान:
व्दितीयाआत्मानम्आत्मानौआत्मन:
तृतीयाआत्मनाआत्मभ्याम्आत्मभि:
चतुर्थीआत्मनेआत्मभ्याम्आत्मभ्य:
पंचमीआत्मन:आत्मभ्याम्आत्मभ्य:
षष्ठीआत्मन:आत्मनो:आत्मानाम्
सप्तमीआत्मनिआत्मनो:आत्मसु
सम्बोधनहे आत्मन् !हे आत्मानौ !हे आत्मान:!

राजन्

2.राजन् (राजा) पुल्लिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाराजाराजानौराजान:
व्दितीयाराजानम्राजानौराज्ञ:
तृतीयाराज्ञाराजभ्याम्राजभि:
चतुर्थीराज्ञे` राजभ्याम्राजभ्य:
पंचमीराज्ञ:राजभ्याम्राजभ्य:
षष्ठीराज्ञ:राज्ञो:राज्ञाम्
सप्तमीराज्ञि,राजनिराज्ञो:राजसु
सम्बोधनहे राजन्!हे राजानौ !हे राजान:!

नामन्

3. नामन् (नाम) नपुंसकलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमानामनामनी ,नाम्नीनामानि
व्दितीयानामनामनी, नाम्नीनामानि
तृतीयानाम्नानामभ्याम्नामभि:
चतुर्थीनाम्नेनामभ्याम्नामभ्य:
पंचमीनाम्न:नामभ्याम्नामभ्य:
षष्ठीनाम्न:नाम्नो:नाम्नाम्
सप्तमीनाम्नि,नामनिनाम्नो:नामसु
सम्बोधनहे नाम, हे नामन्!हे नामनी,नाम्नी!हे नामानि!

जगत्

4. जगत् (संसार) नपुंसकलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाजगत्जगतीजगन्ति
व्दितीयाजगत्जगतीजगन्ति
तृतीयाजगताजगद्भ्याम्जगद्भि:
चतुर्थीजगतेजगद्भ्याम्जगद्भ्य:
पंचमीजगत:जगद्भ्याम्जगद्भ्य:
षष्ठीजगत:जगतो:जगताम्
सप्तमीजगतिजगतो:जगत्सु
सम्बोधनहे जगत्!हे जगती!हे जगन्ति !

सरित्

5.सरित् (नदी) स्त्रीलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमासरित्सरितौसरित:
व्दितीयासरितम्सरितौसरित:
तृतीयासरितासरिद्भ्याम्सरिद्भि:
चतुर्थीसरितेसरिद्भ्याम्सरिद्भ्य:
पंचमीसरित:सरिद्भ्याम्सरिद्भ्य:
षष्ठीसरित:सरितो:सरिताम्
सप्तमीसरितिसरितो:सरित्सु
सम्बोधनहे सरित् !हे सरितौ !हे सरित: !

सर्वनाम शब्द

1.सर्व (सब) पुल्लिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमासर्व:सर्वौसर्वे
व्दितीयासर्वम्सर्वौसर्वान्
तृतीयासर्वेणसर्वाभ्याम्सर्वै:
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्य:
पंचमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्य:
षष्ठीसर्वस्यसर्वयो:सर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयो:सर्वेषु

सर्व (सब ) स्त्रीलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमासर्वासर्वेसर्वा:
व्दितीयासर्वाम्सर्वेसर्वा:
तृतीयासर्वयासर्वाभ्याम्सर्वाभि:
चतुर्थीसर्वस्यैसर्वाभ्याम्सर्वाभ्य:
पंचमीसर्वस्या:सर्वाभ्याम्सर्वाभ्य:
षष्ठीसर्वस्या:सर्वयो:सर्वासाम्
सप्तमीसर्वस्याम्सर्वयो:सर्वासु

सर्व (सब ) नपुंसकलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमासर्वम्सर्वेसर्वाणि
व्दितीयासर्वम्सर्वेसर्वाणि
तृतीयासर्वेणसर्वाभ्याम्सर्वै:
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्य:
पंचमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्य:
षष्ठीसर्वस्यसर्वयो:सर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयो:सर्वेषु

2.इदम् (यह ) पुल्लिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाअयम्इमौइमे
व्दितीयाइमम्, एनम्इमौ, एनौइमान्,एनान्
तृतीयाअनेन,एनेनआभ्याम्एभि:
चतुर्थीअस्मैआभ्याम्एभ्य:
पंचमीअस्मात्आभ्याम्एभ्य:
षष्ठीअस्यअनयो:,एनयो:एषाम्
सप्तमीअस्मिन्अनयो:,एनयो:एषु

इदम् (यह ) स्त्रीलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाइयम्इमेइमा:
व्दितीयाइमाम्इमे, एनेइमा:, एना:
तृतीयाअनया , एनयाआभ्याम्आभि:
चतुर्थीअस्यैआभ्याम्आभ्य:
पंचमीअस्या:आभ्याम्आभ्य:
षष्ठीअस्या:अनयो:,एनयो:आसाम्
सप्तमीअस्याम्अनयो:,एनयो:आसु

इदम् (यह) नपुंसकलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाइदम्इमेइमानि
व्दितीयाइदम्, एनत्इमे , एनेइमानि,एनानि
तृतीयाअनेन,एनेनआभ्याम्एभि:
चतुर्थीअस्मैआभ्याम्एभ्य:
पंचमीअस्मात्,द्आभ्याम्एभ्य:
षष्ठीअस्यअनयो:,एनयो:एषाम्
सप्तमीअस्मिन्अनयो:,एनयो:एषु
नोट- एतत् (एत) ,किम्(क) सर्वनाम शब्दों के रूप ‘यत्’ सर्वनाम के समान होते हैं |

3.यद् (जो) पुल्लिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमाय:यौये
व्दितीयायम्यौयान्
तृतीयायेनयाभ्याम्यै:
चतुर्थीयस्मैयाभ्याम्येभ्य:
पंचमीयस्मात् ,द्याभ्याम्येभ्य:
षष्ठीयस्यययो:येषाम्
सप्तमीयस्मिन्ययो:येषु

यद् (यह) स्त्रीलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमायायेया:
व्दितीयायाम्येया:
तृतीयाययायाभ्याम्याभि:
चतुर्थीयस्यैयाभ्याम्याभ्य:
पंचमीयस्या:याभ्याम्याभ्य:
षष्ठीयस्या:ययो:यासाम्
सप्तमीयस्याम्ययो:यासु

यद् (यह) नपुंसकलिंग

विभक्तिएकवचनव्दिवचनबहुवचन
प्रथमायत्येयानि
व्दितीयायत्येयानि
तृतीयायेनयाभ्याम्यै:
चतुर्थीयस्मैयाभ्याम्येभ्य:
पंचमीयस्मात्याभ्याम्येभ्य:
षष्ठीयस्यययो:येषाम्
सप्तमीयस्मिन्ययो:येषु

सरित्




















































































कोई टिप्पणी नहीं: