Translate

शुक्रवार, 23 अक्तूबर 2015

मुखे संस्थाप्य शर्कराकणान् गच्छ्न् आसीत् पिपीलिका 

सीटीं वादयन् रक्षाकर्मी धावति तस्याः पृष्ठतः



गच्छन् गच्छन् गास्याम्यहं

 गायन् गायन् गमिष्याम्यहम्.
.
नीलाकाशस्य गीतेषु 

गत्वापि रतः तिष्ठाम्यहम्

दानेन तुल्यो विधिरास्ति नान्यो लोभोच नान्योस्ति रिपु: पॄथिव्या |
विभूषणं शीलसमं च नान्यत् सन्तोषतुल्यं धनमस्ति नान्यत्

प्रथमं शैलपुत्री च द्वितीयं ब्रह्माचारिणी।
तृतीय चंद्रघण्टेति कुष्माण्डेति चतुर्थकम्।
पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्।।
नवमं सिद्धिदात्री च नवदुर्गा: प्रकीर्तिता:।
उक्तान्येतानि नामानि ब्रह्म्रणैव महात्मना।।

विद्या ददाति विनयम्






मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः।
पङ्कच्छिदः फलस्येव निकषेणाविलं पयः॥

हिमालयं समारभ्य यावत् इंदु सरेावरम् |
तं देवनिर्मितं देशं हिंदुस्थानं प्रचक्षते ||


Read more@ http://www.hindisahityadarpan.in/2013/04/sanskrit-quotes-hindi-quotes-incredible.html#ixzz3pRSpESjr 
Keep The Link To Avoid Copyright Breach! 

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

Read more@ http://www.hindisahityadarpan.in/2013/04/sanskrit-subhashitani-subhashit-shlok-10.html#ixzz3pRT4HwTn 
Keep The Link To Avoid Copyright Breach! 

महालक्ष्मि नमस्तुभ्यम्‌, नमस्तुभ्यम्‌ सुरेश्वरि
हरिप्रिये नमस्तुभ्यम्‌ नमस्तुभ्यम्‌ दयानिधे|   


कोई टिप्पणी नहीं: