Translate

मंगलवार, 24 मार्च 2015

27 नक्षत्रों के वेदमंत्र

27 नक्षत्रों के वेदमंत्र
वैदिक ज्योतिष में महत्वपूर्ण माने जाने वाले 27 नक्षत्रों के वेद मंत्र निम्नलिखित हैं :
01-अश्विनी नक्षत्र वेद मंत्र
ॐ अश्विनातेजसाचक्षु: प्राणेन सरस्वती वीर्य्यम् ।वाचेन्द्रो
बलेनेन्द्रायदधुरिन्द्रियम्।।
यजु0 20-80
ॐ अश्विभ्यां नम: ।
02-भरणी नक्षत्र वेद मंत्र
ॐ यमायत्वामखायत्वा सूर्य्यस्यत्वातपसे देवस्यत्वा सवितामध्वानक्तु पृथ्वियाःस गुँ स्पृशस्पाहि ।अर्चिरसिशोचिरसि तपोसि।।
यजु037-11
ॐयमाय नमः।
03-कृतिका नक्षत्र वेद मंत्र
ॐ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः। मूर्द्धा कवीरयीणाम्। ।
यजु015-21
ॐ अग्नये नम: ।
04-रोहिणी नक्षत्र वेद मंत्र
ॐब्रह्मजज्ञानंप्रथमम्पुरस्ताद्विसीमत: सुरुचोव्वेनआव:। सबुध्न्या उपमाअस्यविष्ठाः सतश्चयोनिमतश्चव्विवः।।
यजु013-03
ॐ ब्रह्मणे नम: ।
05-मृगशिरा नक्षत्र वेद मंत्र
ॐ सोमोधेनु गुँ सोमोअर्वन्तमाशु गुँ सोमोवीरङ्कर्मण्यन्ददाति।
सादन्न्यम्विदत्थ्य गुँ सभेयम्पितृश्रवणंयोददाशदस्मै।।
यजु0 34-21
ॐ चन्द्रमसे नम: ।
06-आर्द्रा नक्षत्र वेद मंत्र
ॐ नमस्तेरुद्रमन्यवSउतोत इषवेनम:बाहुभ्यामुततेनम: ।।
यजु016-01
ॐ रुद्राय नम: ।
07-पुनर्वसु नक्षत्र वेद मंत्र
ॐअदितिर्द्योरदितिरन्तरिक्षमदितिर्मातासपितासपुत्र:विश्वेदेवा अदिति:पञ्चजनाअदितिर्जातमदितिर्ज्जनित्वम् ।।
यजु0 25-23
ॐ अदित्यैनम: ।
08-पुष्य नक्षत्र वेद मंत्र
ॐ बृहस्पतेअतियदर्योअर्हा द्युमद्विभातिक्रतुमज्जनेषु ।
यद्दीदयच्छवसॠतप्रजात तदस्मासुद्रविणंधेहि चित्रम्।।
यजु0 26-03
ॐ बृहस्पतये नम: ।
09-अश्लेषा नक्षत्र वेद मंत्र
ॐ नमोSस्तुसर्पेभ्यो येकेचपृथिवीमनु।येअन्तरिक्षेयेदेवितेभ्य: सर्पेभ्यो नम: ।।
ॐ सर्पेभ्यो नम:।
10-मघा नक्षत्र वेद मंत्र
ॐ पितृभ्य: स्वधायिभ्यः स्वाधानम: पितामहेभ्य: स्वधायिभ्य: स्वधानम: ।
प्रपितामहेभ्य स्वधायिभ्यः स्वधानम:अक्षन्पितरोSमीमदन्त
पितरोतितृपन्तपितरःपितर:शुन्धध्वम्।।
यजु019-36
ॐ पितृभ्यो नम: ।
11-पूर्वाफाल्गुनी नक्षत्र वेद मंत्र
ॐ भगप्रणेतर्भगसत्यराधो भगे मान्धियमुदवाददन्न: ।
भगप्रनोजनयगोभिरश्वैर्भगप्रनृभिर्नृवन्त: स्याम।।
यजु0 34-36
ॐ भगाय नम: ।
12-उत्तराफालगुनी नक्षत्र वेद मंत्र
ॐ दैव्या वद्ध्वर्ज्जूआगत गुँ रथेन सूर्य्यत्वचा ।
मध्वायज्ञ गुँ समञ्जाथे।। तंप्रक्त्नथा यंव्वेनश्चित्रं देवानाम्।।
यजु0 33-33
ॐ अर्यम्णे नम: ।
13-हस्त नक्षत्र वेद मंत्र
ॐ विभ्राड्बृहत्पिवतु सोम्यं मध्वायुर्द्दधद्यज्ञपतावविर्हुतम्।
वातजूतोयोअभिरक्षतित्मना प्रजाःपुपोषपुरुधाव्विराजति ।
यजु0 33-30
ॐ सूर्याय नम: ।
14-चित्रा नक्षत्र वेद मंत्र
ॐ त्वष्टातुरीपोअद्धुत इन्द्राग्नी पुष्टिवर्द्धना ।
द्विपदाच्छ्न्दइन्द्रियमुक्षागौर्न्नव्वयोदधु: ।
यजु0 21-20
त्वष्ट्रेनम:।
15-स्वाती नक्षत्र वेद मंत्र
ॐ वायोरग्ग्रेगायज्ञप्प्रीःसाकङ्गन्मनसायज्ञम्। शिवोनियुद्भिः शिवाभिः।।
यजु0 27-31
ॐ वायवे नम: ।
16-विशाखा नक्षत्र वेद मंत्र
ॐ इन्द्रान्गी आगत गुँ सुतं गीर्भिर्न्नभो वरेण्यम् ।
अस्यपातन्घियेषिता ।।
यजु0 7-31
ॐ इन्द्रान्गीभ्यां नम: ।
17-अनुराधा नक्षत्र वेद मंत्र
ॐ नमो मित्रस्यवरुणस्य चक्षसे महोदेवायतदृत
गुँ सपर्यत । दूरेदृशेदेव जाताय केतवे दिवस्पुत्राय सूर्यायश
गुँ सत ।
यजु0 4-35
ॐ मित्राय नम: ।
18-ज्येष्ठा नक्षत्र वेद मंत्र
ॐ त्रातारमिन्द्रमवितारमिन्द्र गुँ हवे हवे सुहव गुँ शूरमिन्द्रम् । व्हयामि शक्रंपुरुहूतमिन्द्र गुँ स्वस्तिनोमघवा धात्विन्द्र: । ।
यजु0 20- 50
ॐ इन्द्राय नम: ।
19-मूल नक्षत्र वेद मंत्र
ॐ मातेवपुत्रम्पृथिवी पुरीष्यमग्नि गुँ स्वयोनावभारुखा। तांविश्वैदेवैर्ॠतुभि: संविदान: प्रजापतिर्विश्वकर्मा विमुञ्चतु ।।
यजु0 12-61
ॐ निर्ॠतये नम: ।
20-पूर्वाषाढ़ा नक्षत्र वेद मंत्र
ॐ अपाघमपकिल्विषम पकृत्यामपोरप:। अपामार्गत्वमस्मद
पदु: स्वपन्य गुँ सुव।।
यजु0 35-11
ॐ अद्भ्यो नम: ।
21-उत्तराषाढ़ा नक्षत्र वेद मंत्र
ॐ विश्वे अद्य मरुतो विश्वSऊती विश्वेभवन्त्वग्नय: समिद्धा:।
विश्वेनोदेवा अवसागमन्तु विश्वमस्तु द्रविणं वाजोअस्मे ।।
यजु0 18-31
ॐविश्वेभ्यो देवेभ्यो नमः।
22-श्रवण नक्षत्र वेद मंत्र
ॐ विष्णोरराटमसिव्विष्णोः श्नप्त्रेस्त्थोव्विष्णोःस्यूरसिव्विष्णोर्ध्रुवोसि । व्वैष्णवमसिव्विष्णवेत्त्वा ।
यजु0 5-21
ॐ विष्णवे नम: ।
23-धनिष्ठा नक्षत्र वेदमंत्र
ॐ वसो:पवित्रमसि शतधारंवसो: पवित्रमसि सहस्रधारम् ।
देवस्त्वा सविता पुनातुव्वसो: पवित्रेणशतधारेणसुप्वा कामधुक्ष: ।
यजु0 1-3
ॐ वसुभ्यो नम: ।
24-शतभिषा नक्षत्र वेदमंत्र
ॐवरुणस्योत्तम्भनमसिव्वरुणस्यस्कम्भसर्ज्जनीस्थोव्वरुस्यॠतसदन्यसि व्वरुणस्यॠतमदनमसिव्वरुणस्यॠतसदनमासीद।
यजु0 4-36
ॐ वरुणाय नम: ।
25-पूर्वभाद्रपद नक्षत्र वेदमंत्र
ॐ उतनोहिर्बुध्न्यः श्रृणोत्वज एकपात्पृथिवी समुद्र: विश्वेदेवा
ॠता वृधो हुवानास्तुतामंत्राः कविशस्त्ता अवन्तु ।।
यजु034-53
ॐ अजैकपदे नम:।
26-उत्तरभाद्रपद नक्षत्र वेदमंत्र
ॐ शिवोनामासिस्वधितिस्ते पिता नमस्तेSस्तुमामाहि गुँ सीः
निवर्त्तयाम्यायुषेSन्नाद्याय प्रजननायरायस्पोषाय  सुप्रजास्त्वायसुवीर्याय।
यजु0 3-63
ॐ अहिर्बुध्न्याय नम: ।
27-रेवती नक्षत्र वेदमंत्र
ॐ पूषन्तवव्रतेवयन्नरिष्येम कदाचन । स्तोतारस्त्तइहस्मसि।।
यजु0 34-41
ॐ पूष्णे नम: ।

1 टिप्पणी:

Unknown ने कहा…

मच्छालिवाहनाय शके 1908 मकरार्के दिन 5 गते रविवासरे सूर्योदिष्टम 45.04 नक्षत्रे 11 पूर्वाफाल्गुनी व्दितीय चरणे का हिन्दी अनुवाद