Translate

बुधवार, 18 मार्च 2015

संस्कृत पाठ, नदी,सर्व (तीन लिंगोंमें)

संस्कृत पाठ 
पाठ 1 -- 26-05-15
दश वाक्यानि
अ) अद्य प्रयत्नपूर्वकं संस्कृतं लिखामि
आ) किन्तु बहूनि शब्दानि न लिखामि।
इ) श्वः अपि किंचित् अधिकं एव लेखिष्यामि।
ई) श्रुणोतु भवान्
उ) एदानीं मम दूरभाषी बहुधा न चलति।

ऊ) तर्हि कथं सम्पर्खं करिष्यामि ।
ए) किं भवान् खादितवान् ।
ऐ) --- सप्र वाक्यानि सहजं एव लिखितवती।
ओ) किन्तु अधुना एकादश घटिका जातः
औ) अतः अधुना भवान्  विश्रामं करोतु ।

------------------------------------------------------------

प्रथमा विभक्तिः

नदी नद्यौ नद्यः

द्वितीया विभक्तिः

नदीम् नद्यौ नदीः

तृतीया विभक्तिः

नद्या नदीभ्याम् नदीभिः

चतुर्थी विभक्तिः

नद्यै नदीभ्याम् नदीभ्यः

पञ्चमी विभक्तिः

नद्याः नदीभ्याम् नदीभ्यः

षष्ठी विभक्तिः

नद्याः नद्योः नदीनाम्

सप्तमी विभक्तिः

नद्याम् नद्योः नदीषु

संबोधन

हे नदि हे नद्यौ हे नद्यः

-----------------------------------








स्त्रीलिंग


प्रथमा 
सर्वा
sarvaa
सर्वे
sarve
सर्वाः
sarvaaH

द्वितीया
सर्वाम्
sarvaam
सर्वे
sarve
सर्वाः
sarvaaH

तृतीया
सर्वया
sarvayaa
सर्वाभ्याम्
sarvaabhyaam
सर्वाभिः
sarvaabhiH

चर्तुथी 
सर्वसै
sarvasai
सर्वाभ्याम्
sarvaabhyaam
सर्वाभ्यः
sarvaabhyaH

पन्चमी 
सर्वस्याः
sarvasyaaH
सर्वाभ्याम्
sarvaabhyaam
सर्वाभ्यः
sarvaabhyaH

षष्ठी
सर्वस्याः
sarvasyaaH
सर्वयोः
sarvayoH
सर्वासाम्
sarvaasaam

सप्तमी
सर्वस्याम्
sarvasyaam
सर्वयोः
sarvayoH
सर्वासु
sarvaasu

सम्बोधन 
सर्वे
sarve
सर्वे
sarve
सर्वाः
sarvaaH


पुल्लिंग
प्रथमासर्वःसर्वौसर्वे
संबोधनप्रथमाहे सर्वहे सर्वौहे सर्वे
द्वितीयासर्वम्सर्वौसर्वान्
तृतीयासर्वेणसर्वाभ्याम्सर्वैः
चतुर्थीसर्वस्मैसर्वाभ्याम्सर्वेभ्यः
पञ्चमीसर्वस्मात्सर्वाभ्याम्सर्वेभ्यः
षष्ठीसर्वस्यसर्वयोःसर्वेषाम्
सप्तमीसर्वस्मिन्सर्वयोःसर्वेषु


(दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)

विभक्ति
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
बहुवचन - bahuvachana

प्रथमा
सर्वम्
sarvam
सर्वे
sarve
सर्वाणि
sarvaaNi

द्वितीया
सर्वम्
sarvam
सर्वे
sarve
सर्वाणि
sarvaaNi

तृतीया 
सर्वेण
sarveNa
सर्वाभ्याम्
sarvaabhyaam
सर्वै
sarvai

चर्तुथी 
सर्वेस्मै
sarvasmai
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH

पन्चमी 
सर्वस्मात्
sarvasmaat
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH

षष्ठी 
सर्वस्य
sarvasya
सर्वयोः
sarvayoH
सर्वेषाम्
sarveShaam

सप्तमी
सर्वस्मिन्
sarvasmin
सर्वयोः
sarvayoH
सर्वेषु
sarveShu

सम्बोधन 
सर्व
sarva
सर्वौ
sarvau
सर्वाणि
sarvaaNi





कोई टिप्पणी नहीं: