Translate

सोमवार, 13 अक्तूबर 2014

आत्मनेपदी लङ् लकार के वाक्य

http://bharatsandhaan.org/Sanskrit%20Chapter/PATH-13.pdf
आत्मनेपदी लङ् लकार के वाक्य (लट् के भी हैं)

1. अहं जापानदेशे सर्वेषां जनानां स्नेहं  अलभे।
2. वृध्दावस्थायां  तस्य पुत्रौ  तं असेवेताम्।
3. उत्सवस्य दिने बालिका: पुष्पै: स्वगृहं  अभूषयन्त
4. अस्माकं देशे  बहव: उद्योगा: अवर्धन्त।
5. अहं अस्मिन् रविवारे मित्रैः सह बहु अमोदे।
6. राजा मंत्रिभि: सह अमन्त्रयत।
7. भिक्षुक: जनेभ्य: भोजनं अयाचत।
8. यूयं  सर्वे तस्मिन्  विश्वविद्यालये किम् अशिक्षध्वम्
9. वयं तत्र इतिहासं दर्शनं च अशिक्षामहि।
10. ''अस्माकं राजा अति दयालु:'', इति सर्वे अमन्यन्त।
11. शैशवे मह्यं  दुग्धं न अरोचत।
12. तस्य द्वयो: पुत्रयोः पश्चात् एका पुत्री अजायत।
13. ह्यः प्रभंजनस्य कारणात्  वनस्य वृक्षा: अतीव अकम्पन्त।


कोई टिप्पणी नहीं: