Translate

शुक्रवार, 2 दिसंबर 2016

पठामि संस्कृतं १६५ वैदिक गणित

अयि मित्रगणाः स्वागतमस्तु। एतस्य रेडियो मधुबनस्य श्राव्यमंचे अहं लीना मेहेंदळे अद्य  पुनरपि एकवारं उपस्थिता अस्मि । पुनरपि एकवारं  भवन्तः श्रृण्वन्तु अस्माकं प्रिय कार्यक्रमम पठामि संस्कृतम् इति।अयि मित्रगणाः अद्य अहं वैदिक गणितस्य पञ्च सूत्राणि पठिष्यामः । एतानि सूत्राणि संख्यायाम् वर्गस्य गणनायै अतीव उपयक्ताः। एतानि सरलानि नास्ति। अतएव विशेषरूपेण ज्ञातव्याः, मन्तव्याः च।आगच्छन्तु, पठिष्यामः एतानि सूत्राणि ।






---------------------------------------------------------------------------------------------------------------

एकवचनद्विवचन
Nominativeज्ञातव्याज्ञातव्येज्ञातव्याः 
Vocativeज्ञातव्ये ज्ञातव्येज्ञातव्याः 
Accusativeज्ञातव्याम्ज्ञातव्येज्ञातव्याः
Instrumentalज्ञातव्यया ज्ञातव्याभ्याम्ज्ञातव्याभिः
Dativeज्ञातव्यायै ज्ञातव्याभ्याम्ज्ञातव्याभ्यः
Ablativeज्ञातव्यायाःज्ञातव्याभ्याम्jज्ञातव्याभ्यः
Genitiveज्ञातव्यायाःज्ञातव्ययोः ज्ञातव्यानाम्
Locativeज्ञातव्यायाम्ज्ञातव्ययोः ज्ञातव्यासु 

कोई टिप्पणी नहीं: