Translate

सोमवार, 13 जून 2016

विशाल शर्मणि महोदयस्य कथायाः

विशाल शर्मणि महोदयस्य कथायाः --
-१-
साधनाकाले एकदा महावीरः निर्जनस्थानम् गत्वा तत्रैव ध्याने मग्न: अभवत्।
तत्र एको यक्ष: अपि आसीत्।
यक्ष: तं स्वस्थाने दृष्टवा क्रोधित: जात:।
स: बहूच्चै अगर्जत्। तस्य गर्जनं श्रुत्वा वनं कम्पितं जातं।
जन्तव: भयात् अत्र-तत्र पलायनं अकुर्वन् किन्तु महावीर: न विचलित: अभवत्।गजस्य रुपे यक्ष: महावीराय बहु कष्टं अददात्।
तस्य सर्वे प्रयत्ना: निष्फला: अभवन्।
अंते स: सर्पस्य रूपं धारयित्वा महावीरस्य शरीरं बहु बारं अभक्षयत् (दंशयत्)।
किन्तु महावीर: तु महावीर: एवासीत् यथावत् ध्याने मग्न:।
ध्यानान्तरे महावीर: तं व्याकुल: दृष्टवा तस्योर्परि बहु करुणां अकरोत्। महवीरस्य दृष्टिपात्रमात्रेण सः स्वस्थो जात:। एतादृश करुणां दृष्ट्वा स: महावीरस्य शरणे आगच्छत्।।

लीना मेहेंदळे (Leena Mehendale) 




to Vishal
बहुत सुंदर कथा
महवीरस्य दृष्टिपात्रमात्रेण सः स्वस्थो जात:। --- हावीरस्य दृष्टिपामात्रेण सः स्वस्थो जात:। 
एतादृशां करुणां दृष्ट्वा स: महावीरस्य शरणे आगच्छत्।।-- इसे किसी अधिकारी व्यक्तिसे जाँच लेे कि क्या महावीरस्य -- षष्ठी रूप होगा या महावीरे (सप्तमी) वैसे हिंदीमें महावीरकी शरणमें  लेकिन संस्कृतमें विभक्तियोंकी एकरूपता अधिक रखी जाती है इसलिये मुझे शंका है।
--------------------------------------------------------------------------
-२-

कोई टिप्पणी नहीं: