Translate

गुरुवार, 10 जुलाई 2014

ब्रू वच् -- उभयपदी for fun

ब्रू वच् -- उभयपदी -- for fun





ब्रू व्यक्तायां वाचि (to speak) उभयपदी->परस्मैपदी

लट्
लङ्

एकवचनः
द्विवचनः
बहुवचनः
एकवचनः
द्विवचनः
बहुवचनः
प्रथमपुरुषः
ब्रवीति
आह
ब्रूतः
आहतुः
ब्रुवन्ति
आहुः
अब्रवीत्
अब्रूताम्
अब्रुवन्
मध्यमपुरुषः
ब्रवीषि
आत्थ
ब्रूथः
आहथुः
ब्रूथ

अब्रवीः
अब्रूतम्
अब्रूत
उत्तमपुरुषः
ब्रवीमि
ब्रूवः
ब्रूमः
अब्रवम्
अब्रूव
अब्रूम

लृट्
लोट्
प्रथमपुरुषः
वक्ष्यति
वक्ष्यतः
वक्ष्यन्ति
ब्रवीतु,ब्रूतात्
ब्रूताम्
ब्रुवन्तु
मध्यमपुरुषः
वक्ष्यसि
वक्ष्यथः
वक्ष्यथ
ब्रूहि,ब्रूतात्
ब्रूतम्
ब्रूत
उत्तमपुरुषः
वक्ष्यामि
वक्ष्यावः
वक्ष्यामः
ब्रवाणि
ब्रवाव
ब्रवाम

विधिलिङ्
लिट्
प्रथमपुरुषः
ब्रूयात्
ब्रूयाताम्
ब्रूयुः
उवाच
ऊचतुः
ऊचुः
मध्यमपुरुषः
ब्रूयाः
ब्रूयातम्
ब्रूयात
उवचिथ,उवक्थ
ऊचथुः
ऊच
उत्तमपुरुषः
ब्रूयाम्
ब्रूयाव
ब्रूयाम
उवाच,उवच
ऊचिव
ऊचिम

लुङ्
लुट्
प्रथमपुरुषः
अवोचत्
अवोचताम्
अवोचन्
वक्ता
वक्तारौ
वक्तारः
मध्यमपुरुषः
अवोचः
अवोचतम्
अवोचत
वक्तासि
वक्तास्थः
वक्तास्थ
उत्तमपुरुषः
अवोचम्
अवोचाव
अवोचाम
वक्तास्मि
वक्तास्वः
वक्तास्मः

आशीर्लिङ्
लृङ्
प्रथमपुरुषः
उच्यात्
उच्यास्ताम्
उच्यासुः
अवक्ष्यत्
अवक्ष्यताम्
अवक्ष्यन्
मध्यमपुरुषः
उच्याः
उच्यास्तम्
उच्यास्त
अवक्ष्यः
अवक्ष्यतम्
अवक्ष्यत
उत्तमपुरुषः
 उच्यासम्
उच्यास्व
उच्यास्म
अवक्ष्यम्
अवक्ष्याव
अवक्ष्याम
Note: Its forms in लृट्,लिट्,लुङ्,लुट्.and लृङ् merge with that of वच् परिभाषणे (अदादि)


                  
ब्रू व्यक्तायां वाचि (to speak) उभयपदी ->आत्मनेपदी

लट्
लङ्

एकवचनः
द्विवचनः
बहुवचनः
एकवचनः
द्विवचनः
बहुवचनः
प्रथमपुरुषः
ब्रूते
ब्रुवाते
ब्रुवते
अब्रूत
अब्रूवाताम्
अब्रूवत
मध्यमपुरुषः
ब्रूथे
ब्रुवाथे
ब्रूध्वे
 अब्रूथाः
अब्रुवाथाम्
अब्रुवध्वम्
उत्तमपुरुषः
ब्रुवे
ब्रूवहे
ब्रूमहे
अब्रूवि
अब्रूवहि
अब्रूमहि

लृट्
लोट्
प्रथमपुरुषः
वक्ष्यते
वक्ष्येते
वक्ष्यन्ते
ब्रूताम्
ब्रुवाताम्
ब्रुवताम्
मध्यमपुरुषः
वक्ष्यसे
वक्ष्येथे
वक्ष्यध्वे
ब्रूध्व
ब्रुवाथाम्
ब्रूध्वम्
उत्तमपुरुषः
वक्ष्ये
वक्ष्यावहे
वक्ष्यामहे
ब्रुवै
ब्रुवावहै
ब्रुवामहै

विधिलिङ्
लिट्
प्रथमपुरुषः
ब्रुवीत
ब्रुवीयाताम्
ब्रुवीरन्
ऊचे
ऊचाते
ऊचिरे
मध्यमपुरुषः
ब्रुवीथाः
ब्रुवीयाथाम्
ब्रुवीध्वम्
ऊचिषे
ऊचाथे
ऊचिध्वे
उत्तमपुरुषः
ब्रुवीय
ब्रुवीवहि
ब्रुवीमहि
ऊचे
ऊचिवहे
ऊचिमहे

लुङ्
लुट्
प्रथमपुरुषः
अवोचत
अवोवेताम्
अवोचन्त
वक्ता
वक्तारौ
वक्तारः
मध्यमपुरुषः
अवोचथाः
आवोचेथाम्
अवोचध्वम्
वक्तासे
वक्तासाथे
वक्ताध्वे
उत्तमपुरुषः
 अवोचे
आवोचावहि
अवोचामहि
वक्ताहे
वक्तास्वहे
वक्तास्महे

आशीर्लिङ्
लृङ्
प्रथमपुरुषः
वक्षीष्ट
वक्षीयास्ताम्
वक्षीरन्
अवक्ष्यत
अवक्ष्येताम्
अवक्ष्यन्त
मध्यमपुरुषः
वक्षीष्ठाः
वक्षीयास्थाम्
वक्षीध्वम्
अवक्ष्यथाः
 अवक्षेथाम्
आवक्ष्यध्वम्
उत्तमपुरुषः
वक्षीय
वक्षीवहि
वक्षीमहि
 अवक्ष्ये
अवक्ष्यावहि
अवक्ष्यामहि



वद्       वद् – भ्वादिगण परस्मैपदी (to speak) (आत्मनेपदी भी)

वदामि वदावः वदामः  वदसि वदथः वदथ वदति वदतः वदन्ति--------लट्
अवदम् अवदाव अवदाम  अवदः अवदतम् अवदत  अवदत् अवदताम् अवदन् ----------लङ्
वदानि वदाव वदाम  वद वदतम् वदत वदतु वदताम् वदन्तु----------लोट्
वदेयम् वदेव वदेम  वदेः वदेतम् वदेत वदेत् वदेताम् वदेयुः---------विधिलिङ्
वदिष्यामि वदिष्यावः वदिष्यामः  वदिष्यसि वदिष्यथः वदिष्यथ वदिष्यति वदिष्यतः वदिष्यन्ति---लृट्
वदितास्मि वदितास्वः वदितास्मः वदितासि वदितास्थः वदितास्थ वदिता वदितारौ वदितारः-----लुट्
ऊद उवाद उवद उवदिथ उवत्थ ऊदथुः उवाद ऊदतुः ऊदुः -----लिट् 
अवादिषम् अवादिष्व अवादिष्म  अवादीः अवादिष्टम्  अवादिष्ट  अवादीत् अवादिष्टाम् अवादिषुः----लुङ्
अवदिष्यत् अवदिष्यताम् अवदिष्यन्  अवदिष्यः अवदिष्यतम् अवदिष्यत 
अवदिष्यम् अवदिष्याव अवदिष्याम --------- लृङ्


वद

कोई टिप्पणी नहीं: