तुम्ही हो माता गीत का संस्कृत अनुवाद
प्रयास -- लीना मेहेंदले दि. 7 अगस्त 2013
त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव
त्वमेव मित्रः परमाधारः
न कोSपि अन्यः भवदुःखहारः
त्वमेव नौका --- त्वम् हि नाविकः (नयिता चलेगा क्या -- रचयिता की तरह)
त्वमेव सर्वं मम देवदेव
अहं तु पुष्पः जलाशयस्त्वम्
तव प्रसादात् प्रफुल्लितोSहम्
कृपालुताम् तव नमस्करोमि
प्रसीद देव प्रसीद देव
It’s a beautiful shlok surmises the Lords Prayer. This needs to be taught to kids first then anything else.
जवाब देंहटाएं