ॐ sanskrit is not just a language but an inexhaustible treasure of knowledge. If we allow this to be lost we will be swept backward in the pursuit of knowledge. To know how YOU can contribute to the revival, pl join the campaign through this blog. ॐ तत्सत् कोई कॉपीराइट नही. यहाँ उल्लेखित कल्पनाओंको कोई भी अपनाये और साकाार करे, उसका स्वागत है।
शुक्रवार, 31 अक्टूबर 2014
शुक्रवार, 24 अक्टूबर 2014
गेवालींच्या पुस्तकासाठी
झाला. दोनशे वर्षांचे कॉलोवायझेशन संपले, त्यालाही पासष्ट वर्षे होऊन गेली, पण भारतीयांचा न्यूनगंड जाता जात नाही.
मात्र निरनिराळ्या पश्चिमी निचारवेत्त्यांनी भारतीयतेचा जो थोडाफार अभ्यास केला त्यातून त्यांचे भारताविषयी मत पालटले. या मातीत रुजलेल्या तत्वज्ञानाची परंपरा त्यांना कळली, भावली, व ज्ञानार्तनाच्या प्रगतीसाठी त्यांची महत्ता देखील समजून आली. तत्वज्ञानासोबतच इथे उदयाला आलेली इतर शास्त्रे व त्यांच्या मांडणीतील प्रगती देखील समजून आली. त्या त्या विचारवेत्त्यांनी भारताविषयी जे लिहिले ते सर्व भारतीयांप्रत पोचवले जाणे हे ही महत्वाचे व
सोमवार, 13 अक्टूबर 2014
आत्मनेपदी लङ् लकार के वाक्य
http://bharatsandhaan.org/Sanskrit%20Chapter/PATH-13.pdf
आत्मनेपदी लङ् लकार के वाक्य (लट् के भी हैं)
1. अहं जापानदेशे सर्वेषां जनानां स्नेहं अलभे।
2. वृध्दावस्थायां तस्य पुत्रौ तं असेवेताम्।
3. उत्सवस्य दिने बालिका: पुष्पै: स्वगृहं अभूषयन्त
4. अस्माकं देशे बहव: उद्योगा: अवर्धन्त।
5. अहं अस्मिन् रविवारे मित्रैः सह बहु अमोदे।
6. राजा मंत्रिभि: सह अमन्त्रयत।
7. भिक्षुक: जनेभ्य: भोजनं अयाचत।
8. यूयं सर्वे तस्मिन् विश्वविद्यालये किम् अशिक्षध्वम्
9. वयं तत्र इतिहासं दर्शनं च अशिक्षामहि।
10. ''अस्माकं राजा अति दयालु:'', इति सर्वे अमन्यन्त।
11. शैशवे मह्यं दुग्धं न अरोचत।
12. तस्य द्वयो: पुत्रयोः पश्चात् एका पुत्री अजायत।
13. ह्यः प्रभंजनस्य कारणात् वनस्य वृक्षा: अतीव अकम्पन्त।
आत्मनेपदी लङ् लकार के वाक्य (लट् के भी हैं)
1. अहं जापानदेशे सर्वेषां जनानां स्नेहं अलभे।
2. वृध्दावस्थायां तस्य पुत्रौ तं असेवेताम्।
3. उत्सवस्य दिने बालिका: पुष्पै: स्वगृहं अभूषयन्त
4. अस्माकं देशे बहव: उद्योगा: अवर्धन्त।
5. अहं अस्मिन् रविवारे मित्रैः सह बहु अमोदे।
6. राजा मंत्रिभि: सह अमन्त्रयत।
7. भिक्षुक: जनेभ्य: भोजनं अयाचत।
8. यूयं सर्वे तस्मिन् विश्वविद्यालये किम् अशिक्षध्वम्
9. वयं तत्र इतिहासं दर्शनं च अशिक्षामहि।
10. ''अस्माकं राजा अति दयालु:'', इति सर्वे अमन्यन्त।
11. शैशवे मह्यं दुग्धं न अरोचत।
12. तस्य द्वयो: पुत्रयोः पश्चात् एका पुत्री अजायत।
13. ह्यः प्रभंजनस्य कारणात् वनस्य वृक्षा: अतीव अकम्पन्त।